Original

अचिन्त्या दिव्यसंकल्पा प्रभोरेषैव संविधिः ।उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ ४६ ॥

Segmented

अचिन्त्या दिव्य-संकल्पा प्रभोः एषा एव संविधिः उपासते यत्र सत्रम् सहस्र-युग-पर्यये

Analysis

Word Lemma Parse
अचिन्त्या अचिन्त्य pos=a,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
संकल्पा संकल्प pos=n,g=f,c=1,n=s
प्रभोः प्रभु pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
एव एव pos=i
संविधिः संविधि pos=n,g=m,c=1,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
युग युग pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s