Original

तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ।ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥ ४४ ॥

Segmented

तत्र त्रिपथगा देवी प्रथमम् तु प्रतिष्ठिता ब्रह्म-लोकात् अपक्रान्ता सप्तधा प्रतिपद्यते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्रिपथगा त्रिपथगा pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
प्रथमम् प्रथमम् pos=i
तु तु pos=i
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
अपक्रान्ता अपक्रम् pos=va,g=f,c=1,n=s,f=part
सप्तधा सप्तधा pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat