Original

सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः ।उपास्यते तिग्मतेजा वृतो भूतैः समागतैः ।नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ ४३ ॥

Segmented

सृष्ट्वा भूतपतिः यत्र सर्व-लोकान् सनातनः उपास्यते तिग्म-तेजाः वृतो भूतैः समागतैः नर-नारायणौ ब्रह्मा मनुः स्थाणुः च पञ्चमः

Analysis

Word Lemma Parse
सृष्ट्वा सृज् pos=vi
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
सनातनः सनातन pos=a,g=m,c=1,n=s
उपास्यते उपास् pos=v,p=3,n=s,l=lat
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
भूतैः भूत pos=n,g=m,c=3,n=p
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s