Original

तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् ।रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥ ४१ ॥

Segmented

तस्य पार्श्वे महद् दिव्यम् शुभम् काञ्चन-वालुकम् रम्यम् बिन्दुसरो नाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीम् गङ्गाम् उवास बहुलाः समाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
महद् महत् pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
वालुकम् वालुका pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
बिन्दुसरो बिन्दुसरस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भागीरथीम् भागीरथी pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
बहुलाः बहुल pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p