Original

अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ ४० ॥

Segmented

अस्ति उत्तरेण कैलासम् मैनाकम् पर्वतम् प्रति हिरण्यशृङ्गः सु महान् दिव्यो मणि-मयः गिरिः

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
उत्तरेण उत्तरेण pos=i
कैलासम् कैलास pos=n,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
हिरण्यशृङ्गः हिरण्यशृङ्ग pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
मणि मणि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s