Original

एते वै पर्वता राजन्सिद्धचारणसेविताः ।तेषामन्तरविष्कम्भो योजनानि सहस्रशः ॥ ४ ॥

Segmented

एते वै पर्वता राजन् सिद्ध-चारण-सेविताः तेषाम् अन्तर-विष्कम्भः योजनानि सहस्रशः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
पर्वता पर्वत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेविताः सेव् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्तर अन्तर pos=n,comp=y
विष्कम्भः विष्कम्भ pos=n,g=m,c=1,n=s
योजनानि योजन pos=n,g=n,c=1,n=p
सहस्रशः सहस्रशस् pos=i