Original

हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः ।यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ॥ ३९ ॥

Segmented

हेमकूटः तु सु महान् कैलासो नाम पर्वतः यत्र वैश्रवणो राजा गुह्यकैः सह मोदते

Analysis

Word Lemma Parse
हेमकूटः हेमकूट pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कैलासो कैलास pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गुह्यकैः गुह्यक pos=n,g=m,c=3,n=p
सह सह pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat