Original

धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे ।इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ॥ ३६ ॥

Segmented

धनुः-संस्था महा-राज द्वे वर्षे दक्षिण-उत्तरे इलावृतम् मध्यमम् तु पञ्च वर्षाणि च एव ह

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,comp=y
संस्था संस्था pos=n,g=n,c=1,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्वे द्वि pos=n,g=n,c=1,n=d
वर्षे वर्ष pos=n,g=n,c=1,n=d
दक्षिण दक्षिण pos=a,comp=y
उत्तरे उत्तर pos=a,g=n,c=1,n=d
इलावृतम् इलावृत pos=n,g=n,c=1,n=s
मध्यमम् मध्यम pos=a,g=n,c=1,n=s
तु तु pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
pos=i