Original

नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् ।वर्षमैरावतं नाम ततः शृङ्गवतः परम् ॥ ३५ ॥

Segmented

नीलात् परतरम् श्वेतम् श्वेतात् हैरण्यकम् परम् वर्षम् ऐरावतम् नाम ततः शृङ्गवतः परम्

Analysis

Word Lemma Parse
नीलात् नील pos=n,g=m,c=5,n=s
परतरम् परतर pos=a,g=n,c=1,n=s
श्वेतम् श्वेत pos=n,g=n,c=1,n=s
श्वेतात् श्वेत pos=n,g=n,c=5,n=s
हैरण्यकम् हैरण्यक pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
ऐरावतम् ऐरावत pos=n,g=n,c=1,n=s
नाम नाम pos=i
ततः ततस् pos=i
शृङ्गवतः शृङ्गवन्त् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s