Original

गन्धमादनपादेषु परेष्वपरगण्डिकाः ।एकादश सहस्राणि वर्षाणां परमायुषः ॥ ३३ ॥

Segmented

गन्धमादन-पादेषु परेषु अपर-गण्डिका एकादश सहस्राणि वर्षाणाम् परम-आयुषः

Analysis

Word Lemma Parse
गन्धमादन गन्धमादन pos=n,comp=y
पादेषु पाद pos=n,g=m,c=7,n=p
परेषु पर pos=n,g=m,c=7,n=p
अपर अपर pos=n,comp=y
गण्डिका गण्डिका pos=n,g=m,c=1,n=p
एकादश एकादशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वर्षाणाम् वर्ष pos=n,g=n,c=6,n=p
परम परम pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p