Original

गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः ।संवृतोऽप्सरसां संघैर्मोदते गुह्यकाधिपः ॥ ३२ ॥

Segmented

गन्धमादन-शृङ्गेषु कुबेरः सह राक्षसैः संवृतो ऽप्सरसाम् संघैः मोदते गुह्यक-अधिपः

Analysis

Word Lemma Parse
गन्धमादन गन्धमादन pos=n,comp=y
शृङ्गेषु शृङ्ग pos=n,g=n,c=7,n=p
कुबेरः कुबेर pos=n,g=m,c=1,n=s
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
ऽप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
संघैः संघ pos=n,g=m,c=3,n=p
मोदते मुद् pos=v,p=3,n=s,l=lat
गुह्यक गुह्यक pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s