Original

अनामया वीतशोका नित्यं मुदितमानसाः ।जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ॥ ३१ ॥

Segmented

अनामया वीत-शोकाः नित्यम् मुदित-मानसाः जायन्ते मानवाः तत्र निष्टप्-कनक-प्रभाः

Analysis

Word Lemma Parse
अनामया अनामय pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
मुदित मुद् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
निष्टप् निष्टप् pos=va,comp=y,f=part
कनक कनक pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p