Original

आयुर्दश सहस्राणि वर्षाणां तत्र भारत ।सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ॥ ३० ॥

Segmented

आयुः दश सहस्राणि वर्षाणाम् तत्र भारत सुवर्ण-वर्णाः च नराः स्त्रियः च अप्सरसा उपम

Analysis

Word Lemma Parse
आयुः आयुस् pos=n,g=n,c=1,n=s
दश दशन् pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
सुवर्ण सुवर्ण pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
नराः नर pos=n,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
अप्सरसा अप्सरस् pos=n,g=f,c=3,n=s
उपम उपम pos=a,g=f,c=1,n=p