Original

हिमवान्हेमकूटश्च निषधश्च नगोत्तमः ।नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः ।सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ॥ ३ ॥

Segmented

हिमवान् हेमकूटः च निषधः च नग-उत्तमः नीलः च वैडूर्य-मयः श्वेतः च रजत-प्रभः सर्व-धातु-विनद्धः च शृङ्गवन्त् नाम पर्वतः

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
हेमकूटः हेमकूट pos=n,g=m,c=1,n=s
pos=i
निषधः निषध pos=n,g=m,c=1,n=s
pos=i
नग नग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
pos=i
वैडूर्य वैडूर्य pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
श्वेतः श्वेत pos=n,g=m,c=1,n=s
pos=i
रजत रजत pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धातु धातु pos=n,comp=y
विनद्धः विनह् pos=va,g=m,c=1,n=s,f=part
pos=i
शृङ्गवन्त् शृङ्गवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s