Original

मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ।जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ॥ २९ ॥

Segmented

मेरोः तु पश्चिमे पार्श्वे केतुमालो महीपते जम्बू-षण्डः च तत्र एव सु महान् नन्दन-उपमः

Analysis

Word Lemma Parse
मेरोः मेरु pos=n,g=m,c=6,n=s
तु तु pos=i
पश्चिमे पश्चिम pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
केतुमालो केतुमाल pos=n,g=m,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
जम्बू जम्बु pos=n,comp=y
षण्डः षण्ड pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
नन्दन नन्दन pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s