Original

तां धारयामास पुरा दुर्धरां पर्वतैरपि ।शतं वर्षसहस्राणां शिरसा वै महेश्वरः ॥ २८ ॥

Segmented

ताम् धारयामास पुरा दुर्धराम् पर्वतैः अपि शतम् वर्ष-सहस्राणाम् शिरसा वै महेश्वरः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
दुर्धराम् दुर्धर pos=a,g=f,c=2,n=s
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
अपि अपि pos=i
शतम् शत pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
शिरसा शिरस् pos=n,g=n,c=3,n=s
वै वै pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s