Original

पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ।पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे ।तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ॥ २७ ॥

Segmented

पुण्या पुण्यतमैः जुष्टा गङ्गा भागीरथी शुभा पतति अजस्र-वेगेन ह्रदे चान्द्रमसे शुभे तया हि उत्पादितवान् पुण्यः स ह्रदः सागर-उपमः

Analysis

Word Lemma Parse
पुण्या पुण्य pos=a,g=f,c=1,n=s
पुण्यतमैः पुण्यतम pos=a,g=m,c=3,n=p
जुष्टा जुष् pos=va,g=f,c=1,n=s,f=part
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
भागीरथी भागीरथी pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
अजस्र अजस्र pos=a,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
ह्रदे ह्रद pos=n,g=m,c=7,n=s
चान्द्रमसे चान्द्रमस pos=a,g=m,c=7,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
हि हि pos=i
उत्पादितवान् उत्पादय् pos=va,g=m,c=1,n=s,f=part
पुण्यः पुण्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ह्रदः ह्रद pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s