Original

तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर ।त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना ॥ २६ ॥

Segmented

तस्य शैलस्य शिखरात् क्षीर-धारा नरेश्वर त्रिंशत्-बाहु-परिग्रहीतव्या भीम-निर्घात-निस्वना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
शिखरात् शिखर pos=n,g=n,c=5,n=s
क्षीर क्षीर pos=n,comp=y
धारा धारा pos=n,g=f,c=1,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
त्रिंशत् त्रिंशत् pos=n,comp=y
बाहु बाहु pos=n,comp=y
परिग्रहीतव्या परिग्रह् pos=va,g=f,c=1,n=s,f=krtya
भीम भीम pos=a,comp=y
निर्घात निर्घात pos=n,comp=y
निस्वना निस्वन pos=n,g=f,c=1,n=s