Original

तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ।पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥ २५ ॥

Segmented

तम् उग्र-तपस् सिद्धाः सु व्रताः सत्य-वादिनः पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुम् महेश्वरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तपस् तपस् pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
सु सु pos=i
व्रताः व्रत pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
हि हि pos=i
दुर्वृत्तैः दुर्वृत्त pos=a,g=m,c=3,n=p
शक्यो शक्य pos=a,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s