Original

कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् ।त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ २४ ॥

Segmented

कर्णिकार-मयीम् मालाम् बिभ्रत् पाद-अवलम्बिन् त्रिभिः नेत्रैः कृत-उद्द्योतः त्रिभिः सूर्यैः इव उदितैः

Analysis

Word Lemma Parse
कर्णिकार कर्णिकार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
बिभ्रत् भृ pos=va,g=n,c=1,n=s,f=part
पाद पाद pos=n,comp=y
अवलम्बिन् अवलम्बिन् pos=a,g=f,c=2,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
कृत कृ pos=va,comp=y,f=part
उद्द्योतः उद्द्योत pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
सूर्यैः सूर्य pos=n,g=m,c=3,n=p
इव इव pos=i
उदितैः उदि pos=va,g=m,c=3,n=p,f=part