Original

पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् ।कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ २२ ॥

Segmented

पार्श्वे तस्य उत्तरे दिव्यम् सर्व-ऋतु-कुसुमम् शिवम् कर्णिकार-वनम् रम्यम् शिला-जाल-समुद्गतम्

Analysis

Word Lemma Parse
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उत्तरे उत्तर pos=a,g=m,c=7,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुमम् कुसुम pos=n,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
कर्णिकार कर्णिकार pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
शिला शिला pos=n,comp=y
जाल जाल pos=n,comp=y
समुद्गतम् समुद्गम् pos=va,g=n,c=1,n=s,f=part