Original

तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ।ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ २१ ॥

Segmented

तस्मात् कुबेरो भगवान् चतुर्थम् भागम् अश्नुते ततः कला-अंशम् वित्तस्य मनुष्येभ्यः प्रयच्छति

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कुबेरो कुबेर pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
कला कला pos=n,comp=y
अंशम् अंश pos=n,g=m,c=2,n=s
वित्तस्य वित्त pos=n,g=n,c=6,n=s
मनुष्येभ्यः मनुष्य pos=n,g=m,c=4,n=p
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat