Original

तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते ।तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ॥ २० ॥

Segmented

तस्य एव मूर्ध्नि उशनाः काव्यो दैत्यैः महीपते तस्य हि इमानि रत्नानि तस्य इमे रत्न-पर्वताः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
उशनाः उशनस् pos=n,g=m,c=1,n=s
काव्यो काव्य pos=n,g=m,c=1,n=s
दैत्यैः दैत्य pos=n,g=m,c=3,n=p
महीपते महीपति pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
इमानि इदम् pos=n,g=n,c=1,n=p
रत्नानि रत्न pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
रत्न रत्न pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p