Original

वैशंपायन उवाच ।एवमुक्तः स राज्ञा तु संजयो वाक्यमब्रवीत् ।प्रागायता महाराज षडेते रत्नपर्वताः ।अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ २ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः स राज्ञा तु संजयो वाक्यम् अब्रवीत् प्राच्-आयताः महा-राज षड् एते रत्न-पर्वताः अवगाढा हि उभयतस् समुद्रौ पूर्व-पश्चिमौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
तु तु pos=i
संजयो संजय pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राच् प्राञ्च् pos=a,comp=y
आयताः आयम् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
षड् षष् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
रत्न रत्न pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
अवगाढा अवगाह् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
उभयतस् उभयतस् pos=i
समुद्रौ समुद्र pos=n,g=m,c=2,n=d
पूर्व पूर्व pos=n,comp=y
पश्चिमौ पश्चिम pos=a,g=m,c=2,n=d