Original

तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः ।अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ॥ १८ ॥

Segmented

तुम्बुरुः नारदः च एव विश्वावसुः हहा हुहूः अभिगम्य अमर-श्रेष्ठाः स्तवै स्तुन्वन्ति च अभिभो

Analysis

Word Lemma Parse
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
हहा हहा pos=n,g=f,c=1,n=s
हुहूः हुहू pos=n,g=f,c=1,n=s
अभिगम्य अभिगम् pos=vi
अमर अमर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
स्तवै स्तु pos=vi
स्तुन्वन्ति स्तु pos=v,p=3,n=p,l=lat
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s