Original

तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ।समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ १७ ॥

Segmented

तत्र ब्रह्मा च रुद्रः च शक्रः च अपि सुर-ईश्वरः समेत्य विविधैः यज्ञैः यजन्ते अनेक-दक्षिणैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सुर सुर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
अनेक अनेक pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p