Original

तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः ।अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः ॥ १६ ॥

Segmented

तत्र देव-गणाः राजन् गन्धर्व-असुर-राक्षसाः अप्सरः-गण-संयुक्ताः शैले क्रीडन्ति नित्यशः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धर्व गन्धर्व pos=n,comp=y
असुर असुर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
अप्सरः अप्सरस् pos=n,comp=y
गण गण pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
शैले शैल pos=n,g=m,c=7,n=s
क्रीडन्ति क्रीड् pos=v,p=3,n=p,l=lat
नित्यशः नित्यशस् pos=i