Original

स पर्वतो महाराज दिव्यपुष्पफलान्वितः ।भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः ॥ १५ ॥

Segmented

स पर्वतो महा-राज दिव्य-पुष्प-फल-अन्वितः भवनैः आवृतः सर्वैः जाम्बूनद-मयैः शुभैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
भवनैः भवन pos=n,g=n,c=3,n=p
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=n,c=3,n=p
जाम्बूनद जाम्बूनद pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p