Original

तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः ।चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ॥ १४ ॥

Segmented

तम् आदित्यो ऽनुपर्येति सततम् ज्योतिषाम् पतिः चन्द्रमाः च स नक्षत्रः वायुः च एव प्रदक्षिणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
ऽनुपर्येति अनुपरी pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
pos=i
नक्षत्रः नक्षत्र pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s