Original

विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल ।स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ॥ १२ ॥

Segmented

विहगः सुमुखो यत्र सुपर्णस्य आत्मजः किल स वै विचिन्तयामास सौवर्णान् प्रेक्ष्य वायसान्

Analysis

Word Lemma Parse
विहगः विहग pos=n,g=m,c=1,n=s
सुमुखो सुमुख pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
सुपर्णस्य सुपर्ण pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
किल किल pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विचिन्तयामास विचिन्तय् pos=v,p=3,n=s,l=lit
सौवर्णान् सौवर्ण pos=a,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
वायसान् वायस pos=n,g=m,c=2,n=p