Original

तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो ।भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ।उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ ११ ॥

Segmented

तस्य पार्श्वे तु इमे द्वीपाः चत्वारः संस्थिताः प्रभो भद्राश्वः केतुमालः च जम्बूद्वीपः च भारत उत्तराः च एव कुरवः कृत-पुण्य-प्रतिश्रयाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
द्वीपाः द्वीप pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
संस्थिताः संस्था pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s
भद्राश्वः भद्राश्व pos=n,g=m,c=1,n=s
केतुमालः केतुमाल pos=n,g=m,c=1,n=s
pos=i
जम्बूद्वीपः जम्बूद्वीप pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
उत्तराः उत्तर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
पुण्य पुण्य pos=n,comp=y
प्रतिश्रयाः प्रतिश्रय pos=n,g=m,c=1,n=p