Original

उच्चैश्च चतुराशीतिर्योजनानां महीपते ।ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ॥ १० ॥

Segmented

उच्चैस् च चतुर-अशीतिः योजनानाम् महीपते ऊर्ध्वम् अन्तः च तिर्यक् च लोकान् आवृत्य तिष्ठति

Analysis

Word Lemma Parse
उच्चैस् उच्चैस् pos=i
pos=i
चतुर चतुर pos=a,comp=y
अशीतिः अशीति pos=n,g=f,c=1,n=s
योजनानाम् योजन pos=n,g=n,c=6,n=p
महीपते महीपति pos=n,g=m,c=8,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अन्तः अन्तर् pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat