Original

धृतराष्ट्र उवाच ।उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय ।यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ।तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच उक्तो द्वीपस्य संक्षेपो विस्तरम् ब्रूहि संजय यावद् भूमि-अवकाशः ऽयम् दृश्यते शशलक्षणे तस्य प्रमाणम् प्रब्रूहि ततो वक्ष्यसि पिप्पलम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
द्वीपस्य द्वीप pos=n,g=m,c=6,n=s
संक्षेपो संक्षेप pos=n,g=m,c=1,n=s
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
संजय संजय pos=n,g=m,c=8,n=s
यावद् यावत् pos=i
भूमि भूमि pos=n,comp=y
अवकाशः अवकाश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
शशलक्षणे शशलक्षण pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
ततो ततस् pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
पिप्पलम् पिप्पल pos=n,g=m,c=2,n=s