Original

तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् ।तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ॥ ९ ॥

Segmented

तैः तूर्णम् समरे ऽविध्यद् द्रौणिम् बलवताम् वरम् तस्य ते कवचम् भित्त्वा पपुः शोणितम् आहवे

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
समरे समर pos=n,g=n,c=7,n=s
ऽविध्यद् व्यध् pos=v,p=3,n=s,l=lan
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
बलवताम् बलवत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
कवचम् कवच pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
पपुः पा pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s