Original

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।गाण्डीवधन्वा संक्रुद्धः शितान्संनतपर्वणः ।जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ॥ ८ ॥

Segmented

धनुः प्रपीड्य वामेन करेण अमित्र-कर्शनः गाण्डीवधन्वा संक्रुद्धः शितान् संनत-पर्वन् जीवितान्त-करान् घोरान् समादत्त शिलीमुखान्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
प्रपीड्य प्रपीडय् pos=vi
वामेन वाम pos=a,g=m,c=3,n=s
करेण कर pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part
संनत संनम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=2,n=p
जीवितान्त जीवितान्त pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
समादत्त समादा pos=v,p=3,n=s,l=lan
शिलीमुखान् शिलीमुख pos=n,g=m,c=2,n=p