Original

ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः ।दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः ॥ ७ ॥

Segmented

ततः क्रोध-अभिताम्र-अक्षः सह कृष्णेन फल्गुनः दीर्घम् उष्णम् च निःश्वस्य चिन्तयित्वा मुहुः मुहुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
अभिताम्र अभिताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सह सह pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वस्य निःश्वस् pos=vi
चिन्तयित्वा चिन्तय् pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i