Original

अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः ।वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥ ६ ॥

Segmented

अविध्यत् फल्गुनम् राजन् नवत्या निशितैः शरैः वासुदेवम् च सप्तत्या विव्याध परम-इषुभिः

Analysis

Word Lemma Parse
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p