Original

सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः ।अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥ ५ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय वेगवत् क्रोध-मूर्छितः अमृष्यमाणः पार्थेन कार्मुक-छेदम् आहवे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वेगवत् वेगवत् pos=a,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कार्मुक कार्मुक pos=n,comp=y
छेदम् छेद pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s