Original

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् ।सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥ ४० ॥

Segmented

ततो भीष्मो महा-बाहुः पाण्डवानाम् महात्मनाम् सेनाम् जघान संक्रुद्धो दिव्यैः अस्त्रैः महा-बलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s