Original

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः ।जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥ ३८ ॥

Segmented

तावकाः च महा-इष्वासाः पाण्डवाः च महा-रथाः जुह्वन्तः समरे प्राणान् निजघ्नुः इतरेतरम्

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
जुह्वन्तः हु pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s