Original

ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा ।अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥ ३६ ॥

Segmented

ततः स्व-रथम् आरोप्य लक्ष्मणम् गौतमः तदा अपोवाह रथेन आजौ सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
तदा तदा pos=i
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part