Original

तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥ ३३ ॥

Segmented

तस्य अश्वान् चतुरः हत्वा सारथिम् च महा-बलः अभ्यद्रवत सौभद्रो लक्ष्मणम् निशितैः शरैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p