Original

तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः ।अविध्यत महाराज तदद्भुतमिवाभवत् ॥ ३२ ॥

Segmented

तथा एव लक्ष्मणो राजन् सौभद्रम् निशितैः शरैः अविध्यत महा-राज तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan