Original

अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ॥ ३१ ॥

Segmented

अभिमन्युः तु संक्रुद्धो लक्ष्मणम् शुभ-लक्षणम् विव्याध विशिखैः षड्भिः सारथिम् च त्रिभिः शरैः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p