Original

तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते ।लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ॥ ३० ॥

Segmented

तत् तस्य चरितम् दृष्ट्वा पौत्रः ते विशाम् पते लक्ष्मणो ऽभ्यपतत् तूर्णम् सात्वती-पुत्रम् आहवे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पौत्रः पौत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
सात्वती सात्वती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s