Original

अपेतशिशिरे काले समिद्धमिव पावकः ।अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् ॥ २९ ॥

Segmented

अपेत-शिशिरे काले समिद्धम् इव पावकः अत्यरोचत सौभद्रः ते सैन्यानि शातयन्

Analysis

Word Lemma Parse
अपेत अपे pos=va,comp=y,f=part
शिशिरे शिशिर pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
अत्यरोचत अतिरुच् pos=v,p=3,n=s,l=lan
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
शातयन् शातय् pos=va,g=m,c=1,n=s,f=part