Original

तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव ।दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् ॥ २८ ॥

Segmented

तस्य दृष्ट्वा तु तत् कर्म परिवव्रुः सुताः ते दहन्तम् समरे सैन्यम् तव कक्षम् यथा उल्बणम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
यथा यथा pos=i
उल्बणम् उल्बण pos=a,g=m,c=2,n=s