Original

ततस्ते तावका वीरा राजपुत्रा महारथाः ।समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ।तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥ २७ ॥

Segmented

ततस् ते तावका वीरा राज-पुत्राः महा-रथाः समेत्य युधि संरब्धा विव्यधुः निशितैः शरैः तान् च सर्वाञ् शरैः तीक्ष्णैः जघान परम-अस्त्र-विद्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तावका तावक pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
युधि युध् pos=n,g=f,c=7,n=s
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s