Original

स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् ।चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ।भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ॥ २६ ॥

Segmented

स विद्धो विक्षरन् रक्तम् शत्रु-संवारणम् महत् भित्त्वा च अस्य तनुत्राणम् शरेण उरसि अताडयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
विक्षरन् विक्षर् pos=va,g=m,c=1,n=s,f=part
रक्तम् रक्त pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
संवारणम् संवारण pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तनुत्राणम् तनुत्राण pos=n,g=n,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan