Original

सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि ।नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥ २४ ॥

Segmented

सत्यव्रतम् च सप्तत्या विद्ध्वा शक्र-समः युधि नृत्यन्न् इव रणे वीर आर्तिम् नः समजीजनत्

Analysis

Word Lemma Parse
सत्यव्रतम् सत्यव्रत pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रणे रण pos=n,g=m,c=7,n=s
वीर वीर pos=n,g=m,c=1,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
समजीजनत् संजन् pos=v,p=3,n=s,l=lun